Original

त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् ।गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् ॥ ४ ॥

Segmented

त्वरन्न् एक-रथेन एव समेत्य द्रोणम् अब्रवीत् गतः स पुरुष-व्याघ्रः प्रमथ्य इमाम् महा-चमूम्

Analysis

Word Lemma Parse
त्वरन्न् त्वर् pos=va,g=m,c=1,n=s,f=part
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
समेत्य समे pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
प्रमथ्य प्रमथ् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s