Original

संजय उवाच ।एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् ।आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥ ३९ ॥

Segmented

संजय उवाच एवम् उक्त्वा त्वरन् द्रोणः स्पृश्य अम्भः वर्म भास्वरम् आबबन्ध अद्भुततमम् जपन् मन्त्रम् यथाविधि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
स्पृश्य स्पृश् pos=vi
अम्भः अम्भस् pos=n,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
भास्वरम् भास्वर pos=a,g=n,c=2,n=s
आबबन्ध आबन्ध् pos=v,p=3,n=s,l=lit
अद्भुततमम् अद्भुततम pos=a,g=n,c=2,n=s
जपन् जप् pos=va,g=m,c=1,n=s,f=part
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
यथाविधि यथाविधि pos=i