Original

स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् ।त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते ॥ ३८ ॥

Segmented

स त्वम् कवचम् आस्थाय क्रुद्धम् अद्य रणे ऽर्जुनम् त्वरमाणः स्वयम् याहि न च असौ त्वाम् सहिष्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अद्य अद्य pos=i
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
याहि या pos=v,p=2,n=s,l=lot
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सहिष्यते सह् pos=v,p=3,n=s,l=lrt