Original

न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे ।शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ॥ ३७ ॥

Segmented

न कृष्णो न च कौन्तेयो न च अन्यः शस्त्रभृद् रणे शरान् अर्पयितुम् कश्चित् कवचे तव शक्ष्यति

Analysis

Word Lemma Parse
pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
pos=i
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शस्त्रभृद् शस्त्रभृत् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
शरान् शर pos=n,g=m,c=2,n=p
अर्पयितुम् अर्पय् pos=vi
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कवचे कवच pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
शक्ष्यति शक् pos=v,p=3,n=s,l=lrt