Original

यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः ।योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ॥ ३६ ॥

Segmented

यदि त्वाम् स असुर-सुराः स यक्ष-उरग-राक्षसाः योधयन्ति त्रयो लोकाः स नराः न अस्ति ते भयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
असुर असुर pos=n,comp=y
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
यक्ष यक्ष pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
योधयन्ति योधय् pos=v,p=3,n=p,l=lat
त्रयो त्रि pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
नराः नर pos=n,g=m,c=1,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s