Original

एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् ।यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे ॥ ३५ ॥

Segmented

एष ते कवचम् राज् तथा बध्नामि काञ्चनम् यथा न बाणा न अस्त्राणि विषहिष्यन्ति ते रणे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
राज् राज् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
बध्नामि बन्ध् pos=v,p=1,n=s,l=lat
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
यथा यथा pos=i
pos=i
बाणा बाण pos=n,g=m,c=1,n=p
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
विषहिष्यन्ति विषह् pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s