Original

द्रोण उवाच ।सत्यं वदसि कौरव्य दुराधर्षो धनंजयः ।अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥ ३३ ॥

Segmented

द्रोण उवाच सत्यम् वदसि कौरव्य दुराधर्षो धनंजयः अहम् तु तत् करिष्यामि यथा एनम् प्रसहिष्यसि

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्यम् सत्य pos=n,g=n,c=2,n=s
वदसि वद् pos=v,p=2,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दुराधर्षो दुराधर्ष pos=a,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रसहिष्यसि प्रसह् pos=v,p=2,n=s,l=lrt