Original

क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् ।परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः ॥ ३२ ॥

Segmented

क्षमम् चेद् मन्यसे युद्धम् मम तेन अद्य शाधि माम् परवान् अस्मि भवति प्रेष्य-कृत् रक्ष मे यशः

Analysis

Word Lemma Parse
क्षमम् क्षम pos=a,g=n,c=2,n=s
चेद् चेद् pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
युद्धम् युद्ध pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
शाधि शास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
परवान् परवत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भवति भवत् pos=a,g=m,c=7,n=s
प्रेष्य प्रेष्य pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यशः यशस् pos=n,g=n,c=2,n=s