Original

तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् ।प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद ॥ ३१ ॥

Segmented

तम् कथम् पाण्डवम् युद्धे दहन्तम् अहितान् बहून् प्रतियोत्स्यामि दुर्धर्षम् तत् मे शंस अस्त्र-कोविदैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
अहितान् अहित pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
अस्त्र अस्त्र pos=n,comp=y
कोविदैः कोविद pos=a,g=m,c=8,n=s