Original

सुदक्षिणश्च निहतः स च राजा श्रुतायुधः ।श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः ॥ ३० ॥

Segmented

सुदक्षिणः च निहतः स च राजा श्रुतायुधः श्रुतायुः च अच्युतायुस् च म्लेच्छाः च शतशो हताः

Analysis

Word Lemma Parse
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
श्रुतायुधः श्रुतायुध pos=n,g=m,c=1,n=s
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
pos=i
अच्युतायुस् अच्युतायुस् pos=n,g=m,c=1,n=s
pos=i
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
शतशो शतशस् pos=i
हताः हन् pos=va,g=m,c=1,n=p,f=part