Original

विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः ।प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥ ३ ॥

Segmented

विप्रद्रुतेषु अनीकेषु विध्वस्तेषु समन्ततः प्रभग्नम् स्व-बलम् दृष्ट्वा पुत्रः ते द्रोणम् अभ्ययात्

Analysis

Word Lemma Parse
विप्रद्रुतेषु विप्रद्रु pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
विध्वस्तेषु विध्वंस् pos=va,g=n,c=7,n=p,f=part
समन्ततः समन्ततः pos=i
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan