Original

येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः ।अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥ २९ ॥

Segmented

येन भोजः च हार्दिक्यो भवान् च त्रिदश-उपमः अस्त्र-प्रतापेन जितौ श्रुतायुः च निबर्हितः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
त्रिदश त्रिदश pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
प्रतापेन प्रताप pos=n,g=m,c=3,n=s
जितौ जि pos=va,g=m,c=1,n=d,f=part
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
pos=i
निबर्हितः निबर्हय् pos=va,g=m,c=1,n=s,f=part