Original

दुर्योधन उवाच ।कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः ।धनंजयो मया शक्य आचार्य प्रतिबाधितुम् ॥ २७ ॥

Segmented

दुर्योधन उवाच कथम् त्वाम् अपि अतिक्रान्तः सर्व-शस्त्रभृताम् वरः धनंजयो मया शक्य आचार्य प्रतिबाधितुम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
अतिक्रान्तः अतिक्रम् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
धनंजयो धनंजय pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
शक्य शक्य pos=a,g=m,c=1,n=s
आचार्य आचार्य pos=n,g=m,c=8,n=s
प्रतिबाधितुम् प्रतिबाध् pos=vi