Original

राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः ।वीर स्वयं प्रयाह्याशु यत्र यातो धनंजयः ॥ २६ ॥

Segmented

राजा शूरः कृती दक्षो वैरम् उत्पाद्य पाण्डवैः वीर स्वयम् प्रयाहि आशु यत्र यातो धनंजयः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
दक्षो दक्ष pos=a,g=m,c=1,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
वीर वीर pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
आशु आशु pos=i
यत्र यत्र pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s