Original

तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् ।गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥ २५ ॥

Segmented

तुल्य-अभिजन-कर्माणम् शत्रुम् एकम् सहायवान् गत्वा योधय मा भैः त्वम् त्वम् हि अस्य जगतः पतिः

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
गत्वा गम् pos=vi
योधय योधय् pos=v,p=2,n=s,l=lot
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s