Original

धनंजयेन चोत्सृष्टो वर्तते प्रमुखे मम ।तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ॥ २४ ॥

Segmented

धनंजयेन च उत्सृष्टः वर्तते प्रमुखे मम तस्माद् व्यूह-मुखम् हित्वा न अहम् यास्यामि फल्गुनम्

Analysis

Word Lemma Parse
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
pos=i
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
वर्तते वृत् pos=v,p=3,n=s,l=lat
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
तस्माद् तस्मात् pos=i
व्यूह व्यूह pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s