Original

किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः ।पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ॥ २१ ॥

Segmented

किम् नु पश्यसि बाण-ओघान् क्रोश-मात्रे किरीटिनः पश्चाद् रथस्य पतितान् क्षिप्ताञ् शीघ्रम् हि गच्छतः

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
बाण बाण pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
क्रोश क्रोश pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s
पश्चाद् पश्चात् pos=i
रथस्य रथ pos=n,g=m,c=6,n=s
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
क्षिप्ताञ् क्षिप् pos=va,g=m,c=2,n=p,f=part
शीघ्रम् शीघ्रम् pos=i
हि हि pos=i
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part