Original

सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः ।अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः ॥ २० ॥

Segmented

सारथिः प्रवरः कृष्णः शीघ्राः च अस्य हय-उत्तमाः अल्पम् च विवरम् कृत्वा तूर्णम् याति धनंजयः

Analysis

Word Lemma Parse
सारथिः सारथि pos=n,g=m,c=1,n=s
प्रवरः प्रवर pos=a,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
शीघ्राः शीघ्र pos=a,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
अल्पम् अल्प pos=a,g=n,c=2,n=s
pos=i
विवरम् विवर pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तूर्णम् तूर्णम् pos=i
याति या pos=v,p=3,n=s,l=lat
धनंजयः धनंजय pos=n,g=m,c=1,n=s