Original

द्रोण उवाच ।नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः ।सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते ॥ १९ ॥

Segmented

द्रोण उवाच न अभ्यसूयामि ते वाचम् अश्वत्थाम्ना असि मे समः सत्यम् तु ते प्रवक्ष्यामि तत् जुषस्व विशाम् पते

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अभ्यसूयामि अभ्यसूय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
समः सम pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=4,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
जुषस्व जुष् pos=v,p=2,n=s,l=lot
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s