Original

स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः ।मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ॥ १८ ॥

Segmented

स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः मम च आर्त-प्रलापानाम् मा क्रुधः पाहि सैन्धवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
शोणाश्व शोणाश्व pos=n,g=m,c=8,n=s
यथा यथा pos=i
रक्ष्येत रक्ष् pos=v,p=3,n=s,l=vidhilin
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
आर्त आर्त pos=a,comp=y
प्रलापानाम् प्रलाप pos=n,g=m,c=6,n=p
मा मा pos=i
क्रुधः क्रुध् pos=v,p=2,n=s,l=lun_unaug
पाहि पा pos=v,p=2,n=s,l=lot
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s