Original

मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना ।आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥ १६ ॥

Segmented

मया तु आशंस् त्वत्तः त्राणम् अबुद्धिना आश्वासितः सिन्धुपतिः मोहाद् दत्तः च मृत्यवे

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
आशंस् आशंस् pos=va,g=m,c=3,n=s,f=part
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
त्राणम् त्राण pos=n,g=n,c=2,n=s
अबुद्धिना अबुद्धि pos=a,g=m,c=3,n=s
आश्वासितः आश्वासय् pos=va,g=m,c=1,n=s,f=part
सिन्धुपतिः सिन्धुपति pos=n,g=m,c=1,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
pos=i
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s