Original

नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे ।नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥ १५ ॥

Segmented

न अदास्यत् चेद् वरम् मह्यम् भवान् पाण्डव-निग्रहे न अवारयिष्यम् गच्छन्तम् अहम् सिन्धुपतिम् गृहान्

Analysis

Word Lemma Parse
pos=i
अदास्यत् दा pos=v,p=3,n=s,l=lrn
चेद् चेद् pos=i
वरम् वर pos=n,g=m,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
निग्रहे निग्रह pos=n,g=m,c=7,n=s
pos=i
अवारयिष्यम् वारय् pos=v,p=1,n=s,l=lrn
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
सिन्धुपतिम् सिन्धुपति pos=n,g=m,c=2,n=s
गृहान् गृह pos=n,g=m,c=2,n=p