Original

अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः ।न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥ १४ ॥

Segmented

अस्मान् एव उपजीव् त्वम् अस्माकम् विप्रिये रतः न हि अहम् त्वाम् विजानामि मधु-दिग्धम् इव क्षुरम्

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
एव एव pos=i
उपजीव् उपजीव् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
विप्रिये विप्रिय pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
मधु मधु pos=n,comp=y
दिग्धम् दिह् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
क्षुरम् क्षुर pos=n,g=m,c=2,n=s