Original

अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम ।पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् ॥ १३ ॥

Segmented

अस्मान् न त्वम् सदा भक्तान् इच्छसि अमित-विक्रम पाण्डवान् सततम् प्रीणासि नः विप्रिये रतान्

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
भक्तान् भक्त pos=n,g=m,c=2,n=p
इच्छसि इष् pos=v,p=2,n=s,l=lat
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सततम् सततम् pos=i
प्रीणासि प्री pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
विप्रिये विप्रिय pos=n,g=n,c=7,n=s
रतान् रम् pos=va,g=m,c=2,n=p,f=part