Original

यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् ।प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥ १२ ॥

Segmented

यथाशक्ति च ते ब्रह्मन् वर्तये वृत्तिम् उत्तमाम् प्रीणामि च यथाशक्ति तत् च त्वम् न अवबुध्यसे

Analysis

Word Lemma Parse
यथाशक्ति यथाशक्ति pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वर्तये वर्तय् pos=v,p=1,n=s,l=lat
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
प्रीणामि प्री pos=v,p=1,n=s,l=lat
pos=i
यथाशक्ति यथाशक्ति pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat