Original

जानामि त्वां महाभाग पाण्डवानां हिते रतम् ।तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ॥ ११ ॥

Segmented

जानामि त्वाम् महाभाग पाण्डवानाम् हिते रतम् तथा मुह्यामि च ब्रह्मन् कार्यवत्-ताम् विचिन्तयन्

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हिते हित pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कार्यवत् कार्यवत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part