Original

सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते ।सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम ॥ १० ॥

Segmented

सो ऽसौ पार्थो व्यतिक्रान्तो मिषतः ते महा-द्युति सर्वम् हि अद्य आतुरम् मन्ये न एतत् अस्ति बलम् मम

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
व्यतिक्रान्तो व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
मिषतः मिष् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
हि हि pos=i
अद्य अद्य pos=i
आतुरम् आतुर pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s