Original

संजय उवाच ।ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया ।द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥ १ ॥

Segmented

संजय उवाच ततः प्रविष्टे कौन्तेये सिन्धुराज-जिघांसया द्रोण-अनीकम् विनिर्भिद्य भोज-अनीकम् च दुस्तरम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
सिन्धुराज सिन्धुराज pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
भोज भोज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
pos=i
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s