Original

बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ ।तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥ ८ ॥

Segmented

बलिनौ स्पर्धिनौ वीरौ कुल-जौ बाहु-शालिनः तौ एनम् शर-वर्षाणि सव्य-दक्षिणम् अस्यताम्

Analysis

Word Lemma Parse
बलिनौ बलिन् pos=a,g=m,c=1,n=d
स्पर्धिनौ स्पर्धिन् pos=a,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
कुल कुल pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
बाहु बाहु pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
अस्यताम् अस् pos=v,p=3,n=d,l=lan