Original

तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ ।श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम् ॥ ७ ॥

Segmented

तेषु तु उत्सादय् क्रोध-अमर्ष-समन्वितौ श्रुतायुः च अच्युतायुस् च धनंजयम् अयुध्यताम्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तु तु pos=i
उत्सादय् उत्सादय् pos=va,g=m,c=7,n=p,f=part
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
समन्वितौ समन्वित pos=a,g=m,c=1,n=d
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
pos=i
अच्युतायुस् अच्युतायुस् pos=n,g=m,c=1,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अयुध्यताम् युध् pos=v,p=3,n=d,l=lan