Original

रथानीकावगाढश्च वारणाश्वशतैर्वृतः ।सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥ ६६ ॥

Segmented

रथ-अनीक-अवगाढः च वारण-अश्व-शतैः वृतः सो ऽदृश्यत तदा पार्थो घनैः सूर्य इव आवृतः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अनीक अनीक pos=n,comp=y
अवगाढः अवगाह् pos=va,g=m,c=1,n=s,f=part
pos=i
वारण वारण pos=n,comp=y
अश्व अश्व pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
घनैः घन pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part