Original

स पपात हतो राजन्वसुधामनुनादयन् ।इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥ ६५ ॥

Segmented

स पपात हतो राजन् वसुधाम् अनुनादयन् इन्द्र-ध्वजः इव उत्सृष्टः यन्त्र-निर्मुक्त-बन्धनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अनुनादयन् अनुनादय् pos=va,g=m,c=1,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
इव इव pos=i
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
यन्त्र यन्त्र pos=n,comp=y
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
बन्धनः बन्धन pos=n,g=m,c=1,n=s