Original

ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः ।अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् ॥ ६२ ॥

Segmented

ततो ऽपरैः शरैः च अपि गदाम् तस्य महात्मनः अचूर्णयत् तदा पार्थः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरैः अपर pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अचूर्णयत् चूर्णय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan