Original

ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् ।छादयामास समरे मेघः सूर्यमिवोदितम् ॥ ६१ ॥

Segmented

ततः शरैः हेम-पुङ्खैः स गदम् रथिनाम् वरम् छादयामास समरे मेघः सूर्यम् इव उदितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
pos=i
गदम् गदा pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
मेघः मेघ pos=n,g=m,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part