Original

गदया ताडितं दृष्ट्वा केशवं परवीरहा ।अर्जुनो भृशसंक्रुद्धः सोऽम्बष्ठं प्रति भारत ॥ ६० ॥

Segmented

गदया ताडितम् दृष्ट्वा केशवम् पर-वीर-हा अर्जुनो भृश-संक्रुद्धः सो ऽम्बष्ठम् प्रति भारत

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
ताडितम् ताडय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
केशवम् केशव pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽम्बष्ठम् अम्बष्ठ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s