Original

शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा ।अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ॥ ६ ॥

Segmented

शिरोभिः पतितैः तत्र भूमिः आसीत् निरन्तरा अभ्र-छाया इव च एव आसीत् ध्वाङ्क्ष-गृध्र-वडैः युधि

Analysis

Word Lemma Parse
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
तत्र तत्र pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
निरन्तरा निरन्तर pos=a,g=f,c=1,n=s
अभ्र अभ्र pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
ध्वाङ्क्ष ध्वाङ्क्ष pos=n,comp=y
गृध्र गृध्र pos=n,comp=y
वडैः वड pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s