Original

ततः स प्रहसन्वीरो गदामुद्यम्य भारत ।रथमावार्य गदया केशवं समताडयत् ॥ ५९ ॥

Segmented

ततः स प्रहसन् वीरो गदाम् उद्यम्य भारत रथम् आवार्य गदया केशवम् समताडयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आवार्य आवृ pos=va,g=m,c=8,n=s,f=krtya
गदया गदा pos=n,g=f,c=3,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
समताडयत् संताडय् pos=v,p=3,n=s,l=lan