Original

अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः ।आससाद रणे पार्थं केशवं च महारथम् ॥ ५८ ॥

Segmented

अम्बष्ठः तु गदाम् गृह्य क्रोध-पर्याकुल-ईक्षणः आससाद रणे पार्थम् केशवम् च महा-रथम्

Analysis

Word Lemma Parse
अम्बष्ठः अम्बष्ठ pos=n,g=m,c=1,n=s
तु तु pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s