Original

वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् ।प्राविशद्भारतीं सेनां संक्रुद्धो वै धनंजयः ।तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥ ५६ ॥

Segmented

वज्र-कल्पैः शरैः भूमिम् कुर्वन्न् उत्तर-शोणिताम् प्राविशद् भारतीम् सेनाम् संक्रुद्धो वै धनंजयः तम् श्रुतायुः तथा अम्बष्ठः व्रजमानम् न्यवारयत्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
उत्तर उत्तर pos=a,comp=y
शोणिताम् शोणित pos=n,g=f,c=2,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
भारतीम् भारत pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अम्बष्ठः अम्बष्ठ pos=n,g=m,c=1,n=s
व्रजमानम् व्रज् pos=va,g=m,c=2,n=s,f=part
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan