Original

शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् ।प्रानृत्यदिव संबाधे चापहस्तो धनंजयः ॥ ५५ ॥

Segmented

शून्यान् कुर्वन् रथोपस्थान् मानवैः संस्तरन् महीम् प्रानृत्यद् इव संबाधे चाप-हस्तः धनंजयः

Analysis

Word Lemma Parse
शून्यान् शून्य pos=a,g=m,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
रथोपस्थान् रथोपस्थ pos=n,g=m,c=2,n=p
मानवैः मानव pos=n,g=m,c=3,n=p
संस्तरन् संस्तृ pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
प्रानृत्यद् प्रनृत् pos=v,p=3,n=s,l=lan
इव इव pos=i
संबाधे सम्बाध pos=n,g=m,c=7,n=s
चाप चाप pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s