Original

सैन्यारण्यं तव तथा कृष्णानिलसमीरितः ।शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनंजयः ॥ ५४ ॥

Segmented

सैन्य-अरण्यम् तव तथा कृष्ण-अनिल-समीरितः शर-अर्चिः अदहत् क्रुद्धः पाण्डव-अग्निः धनंजयः

Analysis

Word Lemma Parse
सैन्य सैन्य pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
कृष्ण कृष्ण pos=n,comp=y
अनिल अनिल pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
अदहत् दह् pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s