Original

भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् ।निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥ ५३ ॥

Segmented

भूरि-द्रुम-लता-गुल्मम् शुष्क-इन्धन-तृण-उलपम् निर्दहेद् अनलो ऽरण्यम् यथा वायु-समीरितः

Analysis

Word Lemma Parse
भूरि भूरि pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
गुल्मम् गुल्म pos=n,g=n,c=2,n=s
शुष्क शुष्क pos=a,comp=y
इन्धन इन्धन pos=n,comp=y
तृण तृण pos=n,comp=y
उलपम् उलप pos=n,g=n,c=2,n=s
निर्दहेद् निर्दह् pos=v,p=3,n=s,l=vidhilin
अनलो अनल pos=n,g=m,c=1,n=s
ऽरण्यम् अरण्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
वायु वायु pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part