Original

शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः ।शेरते भूमिमासाद्य शैला वज्रहता इव ॥ ५१ ॥

Segmented

शरैः सहस्रशो विद्धा विधिवत् कल्पिता द्विपाः शेरते भूमिम् आसाद्य शैला वज्र-हताः इव

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
सहस्रशो सहस्रशस् pos=i
विद्धा व्यध् pos=va,g=m,c=1,n=p,f=part
विधिवत् विधिवत् pos=i
कल्पिता कल्पय् pos=va,g=m,c=1,n=p,f=part
द्विपाः द्विप pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
भूमिम् भूमि pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
शैला शैल pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i