Original

षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् ।प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥ ५० ॥

Segmented

षः-सहस्रान् वरान् वीरान् पुनः दश-शतान् वरान् प्राहिणोत् मृत्यु-लोकाय क्षत्रियान् क्षत्रिय-ऋषभः

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
सहस्रान् सहस्र pos=n,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
दश दशन् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s