Original

तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः ।शिरांसि पातयामास बाहूंश्चैव धनंजयः ॥ ५ ॥

Segmented

तेषाम् आपतताम् तूर्णम् गाण्डीव-प्रेषितैः शरैः शिरांसि पातयामास बाहून् च एव धनंजयः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
तूर्णम् तूर्णम् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
बाहून् बाहु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s