Original

यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे ।तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥ ४९ ॥

Segmented

यथा स्थलम् च निम्नम् च न स्याद् वर्षति वासवे तथा आसीत् पृथिवी सर्वा शोणितेन परिप्लुता

Analysis

Word Lemma Parse
यथा यथा pos=i
स्थलम् स्थल pos=n,g=n,c=1,n=s
pos=i
निम्नम् निम्न pos=n,g=n,c=1,n=s
pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वर्षति वृष् pos=va,g=m,c=7,n=s,f=part
वासवे वासव pos=n,g=m,c=7,n=s
तथा तथा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
शोणितेन शोणित pos=n,g=n,c=3,n=s
परिप्लुता परिप्लु pos=va,g=f,c=1,n=s,f=part