Original

शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम् ।अकरोद्गजसंबाधां नदीमुत्तरशोणिताम् ।देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ॥ ४८ ॥

Segmented

शिरस्त्राण-क्षुद्र-मत्स्याम् युग-अन्ते काल-संभृताम् अकरोद् गज-सम्बाधाम् नदीम् उत्तर-शोणिताम् देहेभ्यो राज-पुत्राणाम् नाग-अश्व-रथ-सादिन्

Analysis

Word Lemma Parse
शिरस्त्राण शिरस्त्राण pos=n,comp=y
क्षुद्र क्षुद्र pos=a,comp=y
मत्स्याम् मत्स्य pos=n,g=f,c=2,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
संभृताम् सम्भृ pos=va,g=f,c=2,n=s,f=part
अकरोद् कृ pos=v,p=3,n=s,l=lan
गज गज pos=n,comp=y
सम्बाधाम् सम्बाध pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
उत्तर उत्तर pos=a,comp=y
शोणिताम् शोणित pos=n,g=f,c=2,n=s
देहेभ्यो देह pos=n,g=m,c=5,n=p
राज राजन् pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सादिन् सादिन् pos=a,g=m,c=6,n=p