Original

पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम् ।शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् ।प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥ ४७ ॥

Segmented

पत्ति-अश्व-रथ-नागैः च प्रच्छन्न-कृत-संक्रमाम् शर-वर्ष-प्लवाम् घोराम् केश-शैवल-शाद्वलाम् प्रावर्तयत् नदीम् उग्राम् शोणित-ओघ-तरंगिन्

Analysis

Word Lemma Parse
पत्ति पत्ति pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
pos=i
प्रच्छन्न प्रच्छद् pos=va,comp=y,f=part
कृत कृ pos=va,comp=y,f=part
संक्रमाम् संक्रम pos=n,g=f,c=2,n=s
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
प्लवाम् प्लव pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
केश केश pos=n,comp=y
शैवल शैवल pos=n,comp=y
शाद्वलाम् शाद्वल pos=n,g=f,c=2,n=s
प्रावर्तयत् प्रवर्तय् pos=v,p=3,n=s,l=lan
नदीम् नदी pos=n,g=f,c=2,n=s
उग्राम् उग्र pos=a,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
तरंगिन् तरंगिन् pos=a,g=f,c=2,n=s