Original

गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः ।वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥ ४६ ॥

Segmented

गज-अश्व-सादिन्-म्लेच्छानाम् पतितानाम् शतैः शरैः वडाः कङ्का वृका भूमौ अपिबन् रुधिरम् मुदा

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
सादिन् सादिन् pos=a,comp=y
म्लेच्छानाम् म्लेच्छ pos=n,g=m,c=6,n=p
पतितानाम् पत् pos=va,g=m,c=6,n=p,f=part
शतैः शत pos=n,g=n,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
वडाः वड pos=n,g=m,c=1,n=p
कङ्का कङ्क pos=n,g=m,c=1,n=p
वृका वृक pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
अपिबन् पा pos=v,p=3,n=p,l=lan
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
मुदा मुद् pos=n,g=f,c=3,n=s