Original

शरैश्च शतशो विद्धास्ते संघाः संघचारिणः ।प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥ ४५ ॥

Segmented

शरैः च शतशो विद्धाः ते संघाः संघ-चारिणः प्राद्रवन्त रणे भीता गिरि-गह्वर-वासिनः

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
pos=i
शतशो शतशस् pos=i
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
संघाः संघ pos=n,g=m,c=1,n=p
संघ संघ pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
गिरि गिरि pos=n,comp=y
गह्वर गह्वर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p